अस्य अद्वितीयसौन्दर्यस्य कारणात् संस्कृतिसूचनामन्त्रालयेन घेन्ह-रङ्ग-नगरं राष्ट्रियस्मारकरूपेण स्थानं प्राप्तम् अस्ति । पर्वतस्य पार्श्वे कविस्य हान मैक् तु - वियतनामी काव्यग्रामस्य प्रसिद्धः कविः - विश्रामस्थानं अस्ति । इतः आगन्तुकाः क्यूय न्होन्-नगरस्य सम्पूर्णं पूर्वं ततः परं च फुओङ्ग् माई-द्वीपसमूहं थि नाई-सरोवरं भावात्मकचित्ररूपेण द्रष्टुं शक्नुवन्ति । १९२७ तमे वर्षे राजा बाओ दाई इत्यनेन राजपरिवारस्य रिसोर्टरूपेण घेन् रङ्ग इत्यस्य चयनं कृतम् । पर्वतपार्श्वे घुमावदारं कच्चामार्गं अनुसृत्य आगन्तुकाः घेन्ह-रङ्ग-नगराय प्रजापतिना प्रदत्तानां शिल्पानां प्रशंसा करिष्यन्ति यथा तरङ्गैः अण्डानि इव स्निग्धानि असंख्य-कङ्कणानि सन्ति इति अद्वितीयः समुद्रतटः विशालः, अत्र आरामं कर्तुं आगच्छन् नाम फुओङ्ग होआङ्ग हाउ इत्यस्मै समर्पितं स्थानम्, अतः होआङ्ग हाउ समुद्रतटः अपि इति कथ्यते; भर्तुः प्रतीक्षमाणायाः भार्यायाः आकारः इव तरङ्गैः समुद्रवायुभिः च उत्कीर्णः वोङ्ग फु-शिला अस्ति; वायुकालस्य च पुरतः "वयसा अदम्यस्य" महान् सिंहस्य प्रतिबिम्बयुक्ता शिलामाला अस्ति; तिएन् सा समुद्रतटः एतावत् सुन्दरः यत् आख्यायिकाभिः वर्णितः अस्ति ।

Hashtags: #GhenhRangTienSa#QuiNhonशहरBinhDinh

Trip ideas

The recent travel-related discoveries that people have been sharing.